Details ( Page:- Prayer to Lord Ganesha )
[justify]Prayer to Lord Ganesha
Vakra-Tunndda Maha-Kaaya Suurya-Kotti Samaprabha
Nirvighnam Kuru Me Deva Sarva-Kaaryessu Sarvadaa
Translation :-
O Lord with Curved Trunk, One with huge body, one with the radiance of Crore Suns
Please make all my actions Free from troubles
*गणपति स्तोत्र*
गणपति: विघ्नराजो लम्बतुन्ड़ो गजानन:।
द्वै मातुरश्च हेरम्ब एकदंतो गणाधिप:॥
विनायक: चारूकर्ण: पशुपालो भवात्मज:।
द्वादश एतानि नामानि प्रात: उत्थाय य: पठेत्॥
विश्वम तस्य भवेद् वश्यम् न च विघ्नम् भवेत् क्वचित्।
विघ्नेश्वराय वरदाय शुभप्रियाय।
लम्बोदराय विकटाय गजाननाय॥
नागाननाय श्रुतियज्ञविभूषिताय।
गौरीसुताय गणनाथ नमो नमस्ते॥
शुक्लाम्बरधरं देवं शशिवर्णं चतुर्भुजं।
प्रसन्नवदनं ध्यायेतसर्वविघ्नोपशान्तये॥
[/justify]
End of Page
Details ( Page:- Morning Prayer )
Morning Prayer
Karaagre Vasate Lakssmih Karamadhye Sarasvati
Karamuule Tu Govindah Prabhaate Karadarshanam
The translation :-
On the tip of my palm lives Lakshmi (the goddess of wealth)
In the middle lives Saraswathi (the goddess of knowledge, music, art and science)
And at its base lives Shri Govinda (the god of power & all)
So I see my palm in the morning
End of Page
Details ( Page:- Maa Saraswati Bandana )
[justify] Maa Saraswati Bandana
या कुंदेंदु तुषार हार धवला, या शुभ्र वस्त्रा वृता |
या वीणा वरदण्ड मंडित करा, या श्वेत पद्मासना ||
या ब्रह्मा अच्युत शंकर प्रभृतिभि: देवै: सदा वन्दिता |
सा माम् पातु सरस्वति भगवति निःशेष जाड्यापहा ||
शुक्लाम् ब्रह्मविचार सार परमाम् आद्याम् जगद्व्यापिनीम् |
वीणा पुस्तक धारिणीम् अभयदाम् जाड्यान्धकारापाहाम् ||
हस्ते स्फाटिक मालिकाम् विदधतीम् पद्मासने संस्थिताम् |
वन्दे ताम् परमेश्वरीम् भगवतीम् बुद्धि प्रदाम् शारदाम् ||
सरस्वत्यै नमो नित्यम् भद्रकाल्यै नमो नमः ।
वेद वेदान्त वेदांग विद्यास्थानेभ्यः एव च ||
सरस्वति महाभागे विद्ये कमल लोचने ।
विद्यारूपे विशालाक्षि विद्याम् देहि नमो अस्तु ते ||
वीणाधरे विपुल मंगल दान शीले भक्तार्त्तिनाशिनी विरञ्चि हरीशवन्द्ये। कीर्तिप्रदेऽखिल मनोरथदे महार्हे विद्या प्रदायिनि सरस्वति नौमि नित्यम् ।।[/justify]
End of Page
Details ( Page:- Shiv Parvati Stuti )
SHIVA STUTI
Karpoor Gauram Karunnaavataram
Sansaar Saaram Bhujgendra Haaram.
Sadaa Vasantam Hridyaarvrinde
Bhavam Bhavaani Sahitam Namaami.
*आदिशक्ति वंदना*
सर्वमंगल मांगल्ये शिवे सर्वार्थसाधिके।
शरण्ये त्र्यम्बके गौरि नारायणि नमोऽस्तु ते॥
End of Page
Details ( Page:- Shri Vishnu Stuti )
[justify]In Hindi
शांता कारम भुजङ्ग शयनम पद्म नाभं सुरेशम।
विश्वधारंगनसदृशम्मेघवर्णं शुभांगम।
लक्ष्मी कान्तं कमल नयनम योगिभिर्ध्याननगमयम।
वन्दे विष्णुम्भवभयहरं सर्व्वलोकैकनाथम।।
In English
SHAANTAAKAARAM BHUJAGASHAYANAM PADMANAABHAM SURESHAM
VISHWAADHAARAM GAGANASADRASHAM MEGHAVARNAM SHUBHAANGAM
LAKSHMIKAANTAM KAMALANAYANAM YOGIBHIRDHYAANAGAMYAM
VANDE VISHNUM BHAVABHAYAHARAM SARVALOKAIKANAATHAM
[/justify]
End of Page
Details ( Page:- Shree Krushna Stuti )
*श्री कृष्ण स्तुति*
कस्तुरी तिलकम ललाटपटले, वक्षस्थले कौस्तुभम।
नासाग्रे वरमौक्तिकम करतले, वेणु करे कंकणम॥
सर्वांगे हरिचन्दनम सुललितम, कंठे च मुक्तावलि।
गोपस्त्री परिवेश्तिथो विजयते, गोपाल चूडामणी॥
मूकं करोति वाचालं पंगुं लंघयते गिरिम्।
यत्कृपा तमहं वन्दे परमानन्द माधवम्॥
End of Page
Details ( Page:- Shree Rama Bandana )
*श्रीराम वंदना*
लोकाभिरामं रणरंगधीरं राजीवनेत्रं रघुवंशनाथम्।
कारुण्यरूपं करुणाकरं तं श्रीरामचन्द्रं शरणं प्रपद्ये॥
*श्रीरामाष्टक*
हे रामा पुरुषोत्तमा नरहरे नारायणा केशवा।
गोविन्दा गरुड़ध्वजा गुणनिधे दामोदरा माधवा॥
हे कृष्ण कमलापते यदुपते सीतापते श्रीपते।
बैकुण्ठाधिपते चराचरपते लक्ष्मीपते पाहिमाम्॥
*एक श्लोकी रामायण*
आदौ रामतपोवनादि गमनं हत्वा मृगं कांचनम्।
वैदेही हरणं जटायु मरणं सुग्रीवसम्भाषणम्॥
बालीनिर्दलनं समुद्रतरणं लंकापुरीदाहनम्।
पश्चाद्रावण कुम्भकर्णहननं एतद्घि श्री रामायणम्॥
End of Page
Details ( Page:- Shree Hanuman Bandana )
*हनुमान वंदना*
अतुलितबलधामं हेमशैलाभदेहम्।
दनुजवनकृषानुम् ज्ञानिनांग्रगणयम्।
सकलगुणनिधानं वानराणामधीशम्।
रघुपतिप्रियभक्तं वातजातं नमामि॥
मनोजवं मारुततुल्यवेगम जितेन्द्रियं बुद्धिमतां वरिष्ठं।
वातात्मजं वानरयूथमुख्यं श्रीरामदूतं शरणम् प्रपद्ये॥
End of Page
Details ( Page:- SHANTI PATH )
*शांति पाठ*
ऊँ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते।
पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते॥
ॐ द्यौ: शान्तिरन्तरिक्ष (गुँ) शान्ति:,
पृथिवी शान्तिराप: शान्तिरोषधय: शान्ति:।
वनस्पतय: शान्तिर्विश्वे देवा: शान्तिर्ब्रह्म शान्ति:,
सर्व (गुँ) शान्ति:, शान्तिरेव शान्ति:,
सा मा शान्तिरेधि
ऊँ शान्ति: शान्ति: शान्ति: ऊँ
Meaning & Translation in English
Oh my God,
Unto the Heaven be Peace, Unto the Sky and the Earth be Peace,
Peace be unto the Water, Unto the Herbs and Trees be Peace,
Unto all the Gods be Peace, Unto Brahma and unto All be Peace.
And may We realize that Peace.
Om Peace Peace Peace om
End of Page
Details ( Page:- Surya namaskar )
*सूर्यनमस्कार*
ॐ सूर्य आत्मा जगतस्तस्युषश्च
आदित्यस्य नमस्कारं ये कुर्वन्ति दिने दिने।
दीर्घमायुर्बलं वीर्यं व्याधि शोक विनाशनम्
सूर्य पादोदकं तीर्थ जठरे धारयाम्यहम्॥
ॐ मित्राय नम:
ॐ रवये नम:
ॐ सूर्याय नम:
ॐ भानवे नम:
ॐ खगाय नम:
ॐ पूष्णे नम:
ॐ हिरण्यगर्भाय नम:
ॐ मरीचये नम:
ॐ आदित्याय नम:
ॐ सवित्रे नम:
ॐ अर्काय नम:
ॐ भास्कराय नम:
ॐ श्री सवितृ सूर्यनारायणाय नम:
आदिदेव नमस्तुभ्यं प्रसीदमम् भास्कर।
दिवाकर नमस्तुभ्यं प्रभाकर नमोऽस्तु ते॥
End of Page
Details ( Page:- Sandhya Deepam Darshana )
*संध्या दीप दर्शन*
शुभं करोति कल्याणम् आरोग्यम् धनसंपदा।
शत्रुबुद्धिविनाशाय दीपकाय नमोऽस्तु ते॥
दीपो ज्योति परं ब्रह्म दीपो ज्योतिर्जनार्दनः।
दीपो हरतु मे पापं संध्यादीप नमोऽस्तु ते॥
.......................................................................
End of Page
Details ( Page:- Swasthi Vachanam )
*स्वस्ति-वाचन*
ॐ स्वस्ति न इंद्रो वृद्धश्रवाः
स्वस्ति नः पूषा विश्ववेदाः।
स्वस्ति नस्तार्क्ष्यो अरिष्ट्टनेमिः
स्वस्ति नो बृहस्पतिर्दधातु॥
End of Page
Details ( Page:- Snana Mantra )
*स्नान मन्त्र*
गंगे च यमुने चैव गोदावरी सरस्वती।
नर्मदे सिन्धु कावेरी जले अस्मिन् सन्निधिम् कुरु॥
End of Page
Details ( Page:- Prithvi Kshyama Prathna )
*पृथ्वी क्षमा प्रार्थना*
समुद्र वसने देवी पर्वत स्तन मंडिते।
विष्णु पत्नी नमस्तुभ्यं पाद स्पर्शं क्षमश्वमेव॥
End of Page
Details ( Page:- Navagraha Smaranam )
*त्रिदेवों के साथ नवग्रह स्मरण*
ब्रह्मा मुरारिस्त्रिपुरान्तकारी भानु: शशी भूमिसुतो बुधश्च।
गुरुश्च शुक्र: शनिराहुकेतव: कुर्वन्तु सर्वे मम सुप्रभातम्॥
End of Page
Details ( Page:- The Maha Mrityunjaya Mantra )
The Maha Mrityunjaya Mantra (Great Death-Conquering mantra ) also known as Rudra mantra (referring to the furious aspect of Shiva ) . It is also known as the Tryambakam mantra ( alluding to Shiva's three eyes) and is sometimes known as the Mrita-Sanjivini mantra because it is a component of the "life-restoring" practice.
The great mantra dedicated to Shiva as The Maha Mrityunjaya as described in Rig Veda.
Mantra in Hindi Verse Mantra ( महामृत्युंजय मंत्र ) :-
ॐ त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम्।
उर्वारुकमिव बन्धनान् मृत्योर्मुक्षीय मामृतात्॥
Mantra in Hinglish :-
Om tryambakaṃ yajāmahe sugandhiṃ puṣṭivardhanam
urvā rukamiva bandhanān mṛtyor mukṣīya mā'mṛtāt
Meaning in English
OM. We worship and adore you, O three-eyed one, O Shiva.
You are sweet gladness, the fragrance of life, who nourishes us,
restores our health, and causes us to thrive.
As, in due time, the stem of the cucumber weakens,
and the gourd if freed from the vine, so free us
from attachment and death, and do not withhold immortality
End of Page